- समाक्रम् _samākram
- समाक्रम् 1 U.1 To take possession of, occupy, fill; सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् R.4.4.-2 To assail, conquer, subdue.-3 To tread or step upon.
Sanskrit-English dictionary. 2013.